B 362-7 Kākamaithunadarśanaśānti

Manuscript culture infobox

Filmed in: B 362/7
Title: Kākamaithunadarśanaśānti
Dimensions: 23.1 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6259
Remarks:


Reel No. B 362/7

Inventory No. 27879

Title Kākamaithunadarśanaśānti

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.1 x 11.0 cm

Binding Hole(s)

Folios 2

Lines per Page 14

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6259

Manuscript Features

Fols. 1 and 2 are available.

Excerpts

«Beginning»


|| atha kākamaithunadarśanaśāṃtiṃ kariṣye || iti saṃkalpya || puṇyāhaṃ vācayitvācāryaṃ vṛtvā īśānye mahīdyaur iti kalaśaṃ saṃsthāpya tatra hiraṇyanirmitaṃ tv iṃdulokapāla〈〈ṃ〉〉sahitaṃ saṃsthāpya agniṃ gṛhāṃś ca saṃsthāpya anvādadhyāt || cakṣuṣī ājyenetyaṃ te grahān amukasaṃkhyākā〈〈‥〉〉hutibhiḥ samiccarvājyāhutibhiḥ iṃdupālāśasamīdbhīhi(!)carvājyatilāhutibhiḥ 108 (fol. 1r1–3)


«End»


atra pradhānaṃ grahān amukasaṃkhyākāhutibhiḥ rudraṃ kṣīrasamidbhiḥ auduṃbarasamidbhiś ca śeṣeṇetyādi || cakṣuṣyaṃte tryaṃbakam iti rudroddeśena hutvā balidānaṃ pūrṇāhutiṃ ca kṛtvā yajamānam abhiṣicya ācāryaṃ saṃpūjya tasmai gāṃ datvā yasya smṛtyeti sarvaṃ prākṛtaṃ || || atha pratimāvaikṛtiśāṃtir jyotiḥśastre ||

devatā yatra nṛtyaṃti pataṃti prajvalaṃti ca ||

muhū rudaṃti gāyaṃti prakhidyaṃti hasaṃti ca ||

vamaṃty agniṃ tathā dhūmaṃ sneharaktaṃ tathā jalaṃ ||

athomukhādhitiṣṭhaṃti sthānāsthānaṃ vrajaṃti ca ||

evam ādyādi dṛśyaṃti te vikārāḥ pra (fol. 2v2–7)


«Colophon»

The colophon is lost.

Microfilm Details

Reel No. B 362/7

Date of Filming 03-11-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 28-03-2013

Bibliography