B 362-7 Kākamaithunadarśanaśānti
Manuscript culture infobox
Filmed in: B 362/7
Title: Kākamaithunadarśanaśānti
Dimensions: 23.1 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6259
Remarks:
Reel No. B 362/7
Inventory No. 27879
Title Kākamaithunadarśanaśānti
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.1 x 11.0 cm
Binding Hole(s)
Folios 2
Lines per Page 14
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6259
Manuscript Features
Fols. 1 and 2 are available.
Excerpts
«Beginning»
|| atha kākamaithunadarśanaśāṃtiṃ kariṣye || iti saṃkalpya || puṇyāhaṃ vācayitvācāryaṃ vṛtvā īśānye mahīdyaur iti kalaśaṃ saṃsthāpya tatra hiraṇyanirmitaṃ tv iṃdulokapāla〈〈ṃ〉〉sahitaṃ saṃsthāpya agniṃ gṛhāṃś ca saṃsthāpya anvādadhyāt || cakṣuṣī ājyenetyaṃ te grahān amukasaṃkhyākā〈〈‥〉〉hutibhiḥ samiccarvājyāhutibhiḥ iṃdupālāśasamīdbhīhi(!)carvājyatilāhutibhiḥ 108 (fol. 1r1–3)
«End»
atra pradhānaṃ grahān amukasaṃkhyākāhutibhiḥ rudraṃ kṣīrasamidbhiḥ auduṃbarasamidbhiś ca śeṣeṇetyādi || cakṣuṣyaṃte tryaṃbakam iti rudroddeśena hutvā balidānaṃ pūrṇāhutiṃ ca kṛtvā yajamānam abhiṣicya ācāryaṃ saṃpūjya tasmai gāṃ datvā yasya smṛtyeti sarvaṃ prākṛtaṃ || || atha pratimāvaikṛtiśāṃtir jyotiḥśastre ||
devatā yatra nṛtyaṃti pataṃti prajvalaṃti ca ||
muhū rudaṃti gāyaṃti prakhidyaṃti hasaṃti ca ||
vamaṃty agniṃ tathā dhūmaṃ sneharaktaṃ tathā jalaṃ ||
athomukhādhitiṣṭhaṃti sthānāsthānaṃ vrajaṃti ca ||
evam ādyādi dṛśyaṃti te vikārāḥ pra (fol. 2v2–7)
«Colophon»
The colophon is lost.
Microfilm Details
Reel No. B 362/7
Date of Filming 03-11-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RK
Date 28-03-2013
Bibliography